||Devi Mahatmyam ||

|| Devi Sapta Sati||

|| Chapter 6||


||om tat sat||

Select text in Devanagari Kannada Gujarati English

uttara caritamu
mahāsarasvatī dhyānam

ghaṇṭāśūlahalāni śaṁkhamusalē cakraṁ dhanuḥ sāyakaṁ
hastābjairdadhatīṁ ghanāntavilasat śītāṁśu tulyaprabhām|
gaurīdēhasamudbhavāṁ trijagatām ādhārabhūtāṁ mahā
pūrvāmatra sarasvatīmanubhajē śumbhādi daityārdinīm||

||ōm tat sat||
=============
ṣaṣṭādhyāyaḥ ||

r̥ṣiruvāca||

ityākarṇa vacō dēvyāḥ sa dūtō'marṣapūritaḥ|
samācaṣṭa samāgamya daityarājāya vistarāt||1||

tasya dūtasya tadvākyaṁ ākarṇyāsurarāṭ tataḥ|
sakrōdhaḥ prāha daityānām adhipaṁ dhūmralōcanam||2||

hēdhūmralōcanāśu tvaṁ svasainyaparivāritaḥ|
tāmānaya balādduṣṭāṁ kēśākarṣaṇavihvalām||3||

tatparitrāṇadaḥ kaścit yadi vō ttiṣṭhatē'paraḥ|
sa hantavyō'marō vāpi yakṣō gandharva ēva vā||4||

r̥ṣiruvāca||

tēnājñaptastataḥ śīghraṁ sa daityō dhūmralōcanaḥ|
vr̥taḥ ṣaṣṭyā sahasrāṇām asurāṇāṁ drutaṁ yayau||5||

sa dr̥ṣṭvā tāṁ tatō dēvīṁ tuhinācala saṁsthitām|
jagādōccaiḥ prayāhīti mūlaṁ śumbhaniśuṁbhayōḥ||6||

na cētprītyādya bhavatī madbhartāramupaiṣyati|
tatō balānnayāmyēṣa kēśākarṣaṇa vihvalām||7||

dēvyuvāca||

daityēśvarēṇa prahitō balavānbalasaṁvr̥taḥ|
balānnayapi māmēvaṁ tataḥ kiṁ tē karōmyaham||8||

r̥ṣiruvāca||

ityuktaḥ sō'bhyadhāvattām asurō dhūmralōcanaḥ|
hūṁkārēṇaiva taṁ bhasma sā cakārāmbikā tataḥ||9||

atha kruddhaṁ mahāsainyamasurāṇāṁ tathāmbikām|
vavarṣa sāyakaistīkṣṇaiḥ tathā śaktiparaśvadhaiḥ||10||

tatō dhutasaṭaḥ kōpāt kr̥ttvā nādaṁ subhairavam|
papātāsurasēnāyāṁ siṁhō dēvyāḥ svavāhanaḥ||11||

kāṁścitkaraprahārēṇa daityānāsyēna cāparān|
ākrāntyā cādharēṇānyān sa jaghāna mahāsurān||12||

kēṣāṁ citpāṭayāmāsa nakhaiḥ kōṣṭāni kēsarī|
tathā talaprahārēṇa śirāṁsi kr̥tavān pr̥thak||13||

vicchinnabāhuśirasaḥ kr̥tāstēna tathāparē|
papau ca rudhiraṁ kōṣṭhāt anyēṣāṁ dhutakēśaraḥ||14||

kṣaṇēna tadbalaṁ sarvaṁ kṣayaṁ nītaṁ mahātmanā|
tēna kēsariṇā dēvyā vāhanēnātikōpinā||15||

śrutvā tamasuraṁ dēvyā nihataṁ dhūmralōcanaṁ|
balaṁ ca kṣayitaṁ kr̥tsnaṁ dēvī kēsariṇā tataḥ||16||

cukōpa daityādhipatiḥ śuṁbhaḥ prasphuritādharaḥ|
ājñāpayāmāsa ca tau caṇḍamuṇḍaumahāsurau||17||

hēcaṇḍa hē muṁḍa balaiḥ bahuḷaiḥ parivāritau|
tatra gacchataṁ gatvā ca sā samānīyatāṁ laghu||18||

kēśēṣyākr̥ṣya baddhvā vā yadi vaḥ saṁśayō yudhi|
tadāśēṣāyudhaiḥ sarvaiḥ asurairvinihanyatām||19||

tasyāṁ hatāyāṁ duṣṭhāyāṁ siṁhē ca vinipātitē|
śīghramāgamyatāṁ baddhvā gr̥hītvā tāmathāmbikām||20||

iti mārkaṇḍēya purāṇē sāvarṇikē manvantarē
dēvī mahātmyē dhūmralōcanavadhōnāma
ṣaṣṭādhyāyaḥ ||
|| ōm tat sat||
updated 27 09 2022 1800
=====================================